Total Pageviews

Thursday 5 May 2011

Importance of Education

विद्यानां नरस्य रूपमधिकं प्रछन्नगुप्तं धनं
विद्या भॊगकरी यशः शुभकरी विद्या गुरूणां गुरुः ।
विद्या बंधुजनॊ विदॆश् गमनॆ विद्या परा दॆवता
विद्या राजसुपूज्यतॆ नतु धनं विद्या विहीनः पशुः ॥


ऎतस्मिन सुभाषितॆ सुभाषितकारः विद्यायाः महत्वं वर्णयति। विद्या मनुष्याय किं किं संविध्यं कल्पयंति इति विषयॆ विस्तरॆण वदति। विद्या नरस्य रूपं ददाति। विद्या यधा रक्षितं धनं आपत्कालॆ मनुष्यं रक्षति तधैव मनुष्यं रक्षति। विद्या भॊगं ददाति। सुखं ददाति। विद्या गुरूणां गुरुः अस्ति। विद्या नरस्त्य विदॆश गमन समयॆ बंधुः इव साहायं करॊति। विद्या श्रॆष्ठा दॆवता अस्ति। धनं अस्तिचॆत् राजास्थानॆ सन्मानं न लभति परंतु विद्या अस्तिचॆह् राजास्थानॆ सन्मानं लभ्यतॆ। ऎवं विद्यावान् समाजॆ शॊभतॆ।  विद्या रहितः कथं भवति इति सुभाषितकारः सम्यक् निंदति विद्या विहीनः पशुः। अतः सर्वैः अपि विद्या संपादनीया।

English Transliteration:

vidyAnAM narasya rUpamadhikaM praCannaguptaM dhanaM
vidyA BOgakarI yaSaH SuBakarI vidyA gurUNAM guruH |
vidyA baMdhujanO vidES gamanE vidyA parA dEvatA
vidyA rAjasupUjyatE natu dhanaM vidyA vihInaH paSuH ||


Etasmina suBAShitE suBAShitakAraH vidyAyAH mahatvaM varNayati| vidyA manuShyAya kiM kiM saMvidhyaM kalpayaMti iti viShayE vistarENa vadati| vidyA narasya rUpaM dadAti| vidyA yadhA rakShitaM dhanaM ApatkAlE manuShyaM rakShati tadhaiva manuShyaM rakShati| vidyA BOgaM dadAti| suKaM dadAti| vidyA gurUNAM guruH asti| vidyA narastya vidESa gamana samayE baMdhuH iva sAhAyaM karOti| vidyA SrEShThA dEvatA asti| dhanaM asticEt rAjAsthAnE sanmAnaM na laBati paraMtu vidyA asticEh rAjAsthAnE sanmAnaM laByatE| EvaM vidyAvAn samAjE SOBatE|  vidyA rahitaH kathaM Bavati iti suBAShitakAraH samyak niMdati vidyA vihInaH paSuH| ataH sarvaiH api vidyA saMpAdanIyA|

English Meaning

In this words of wisdom, the writer is explaining the importance of education.  He says in eloborate terms on what all Education can provide!  Education gives charisma to the person.  Just like how the money saved helps during the times of need, education saves a person in times of need.  Education gives you wealth. It gives you pleasure.  Education is a teacher to the teachers [Only by education they became teachers, so it is higher than them].  When you are abroad Education helps you like a close relative.  Education is best of the Gods.  You may not get honours in the kings court because of your money, but if you are educated then you will get honours.  Thus an educated person shines in the society.  Those who are uneducated are compared to day to day animals who live just to satisfy their instincts [they eat when they are hungry, drink when they are thirsty, etc.,]  Therefore it is paramount to get educated at all costs.     


No comments:

Post a Comment